B 13-42 Svasthānīvratakathā

Manuscript culture infobox

Filmed in: B 13/42
Title: Svasthānīvratakathā
Dimensions: 36 x 4 cm x 8 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/191
Remarks:


Reel No. B 13/42

Title Svasthānīvratakathā

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete and damaged

Size 36 x 4 cm

Binding Hole 1 in the centre left

Folios 8

Lines per Folio 4-5

Foliation figures in the right margin of the verso

Scribe Jayantadeva

Date of Copying [NS] 693 phālgunaśukla 5 bṛhaspativāra (~ 1573 AD)

Place of Deposit NAK

Accession No. 3-191

Manuscript Features

One extra folio in the beginning and five in the end may belong to some commentarial work.

Excerpts

Beginning

oṃ namaḥ śrīsvasthānaparameśvarāyai ||

śuddhasphaṭikasaṃkāśaṃ trinetraṃ dhyānabhūṣitaṃ |
praṇamya śirasāpṛcchat pārvatī parameśvaraṃ ||

devy uvāca ||

devadeva mahādeva sarvvajñaś candraśeṣaraḥ | … (fol. 1r1)

māghaśuklacaturdaśyāṃ nārībhir vatam (!) ācaret |
svasthānaparameśānyā, vratarājaprakīrttitā (!) || (fol. 1r4)

Extracts

etat te kathitaṃ devi vrataṃ svasthānasaṃjñakaṃ |

devy uvāca ||

tatkathāṃ śrotum icchāmi kena caiva prakāsitā |
kena saṃsthāpito dharmma, tvatto brahmavidām vara |…

śrībhagavān uvāca ||

āsīd brahmapurī nāma, śivabhaṭṭa mahātapā (!) | (fol. 2v1-2)

End

etatkathāṃ ca śṛṇuyāt kathayantī mahānavā(!) |
vaktā śrotā ca lokānāṃ sarvvapāpai(!) pramucyate ||
vidhavā naiva bhavati patisaubhagem(!) āpnuyāt |
dhanadhānyasamṛddhas tu putrapautrādibhir vvṛtaḥ || || (fol. 8r1-2)

Colophon

iti śrīliṅgapurāṇe svasthānaparameśvaryyā vratakathā samāptaṃ(!) || || samvat 693 phālgunaśukla 5 bṛhaspativārasiddhi || śrījayantadevasya likṣitaṃ (!) || (fol. 8r2-3)

Microfilm Details

Reel No. B 13/42

Date of Filming 16-09-1970

Exposures 9

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002